Hanuman Sahasranamam

  Рет қаралды 5,120

Mallela Srinivas Dixit

Mallela Srinivas Dixit

2 жыл бұрын

Пікірлер: 4
@maxworth
@maxworth 2 жыл бұрын
hanūmān śrīpradō vāyuputrō rudrō nayō:’jaraḥ | amr̥tyurvīravīraśca grāmavāsō janāśrayaḥ || 1 || dhanadō nirguṇākārō vīrō nidhipatirmuniḥ | piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ || 2 || śivaḥ śarvaḥ parō:’vyaktō vyaktāvyaktō dharādharaḥ | piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ || 3 || anādirbhagavān divyō viśvahēturnarāśrayaḥ | ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ || 4 || bhargō rāmō rāmabhaktaḥ kalyāṇaprakr̥tīśvaraḥ | viśvambharō viśvamūrtirviśvākārō:’tha viśvapaḥ || 5 || viśvātmā viśvasēvyō:’tha viśvō viśvadharō raviḥ | viśvacēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ || 6 || plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vēdyō vanēcaraḥ | bālō vr̥ddhō yuvā tattvaṁ tattvagamyaḥ sakhā hyajaḥ || 7 || añjanāsūnuravyagrō grāmasyāntō dharādharaḥ | bhūrbhuvaḥsvarmaharlōkō janōlōkastapō:’vyayaḥ || 8 || satyamōṅkāragamyaśca praṇavō vyāpakō:’malaḥ | śivadharmapratiṣṭhātā rāmēṣṭaḥ phalgunapriyaḥ || 9 || gōṣpadīkr̥tavārīśaḥ pūrṇakāmō dharāpatiḥ | rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ || 10 || jānakīprāṇadātā ca rakṣaḥprāṇāpahārakaḥ | pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ || 11 || drōṇahartā śaktinētā śaktirākṣasamārakaḥ | akṣaghnō rāmadūtaśca śākinījīvitāharaḥ || 12 || bubhūkārahatārātirgarvaparvatamardanaḥ | hētustvahētuḥ prāṁśuśca viśvakartā jagadguruḥ || 13 || jagannāthō jagannētā jagadīśō janēśvaraḥ | jagatśritō hariḥ śrīśō garuḍasmayabhañjakaḥ || 14 || pārthadhvajō vāyuputraḥ sitapucchō:’mitaprabhaḥ | brahmapucchaḥ parabrahmapucchō rāmēṣṭakārakaḥ || 15 || sugrīvādiyutō jñānī vānarō vānarēśvaraḥ | kalpasthāyī cirañjīvī prasannaśca sadāśivaḥ || 16 || sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ | kīrtiḥ kīrtipradaścaiva samudraḥ śrīpradaḥ śivaḥ || 17 || udadhikramaṇō dēvaḥ saṁsārabhayanāśanaḥ | vālibandhanakr̥dviśvajētā viśvapratiṣṭhitaḥ || 18 || laṅkāriḥ kālapuruṣō laṅkēśagr̥habhañjanaḥ | bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ || śrīrāmarūpaḥ kr̥ṣṇastu laṅkāprāsādabhañjanaḥ | kr̥ṣṇaḥ kr̥ṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ || 20 || viśvabhōktā:’tha māraghnō brahmacārī jitēndriyaḥ | ūrdhvagō lāṅgulī mālī lāṅgūlāhatarākṣasaḥ || 21 || samīratanujō vīrō vīramārō jayapradaḥ | jaganmaṅgaladaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ || 22 || puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ | dēvēśō:’mitarōmā:’tha rāmabhaktavidhāyakaḥ || 23 || dhyātā dhyēyō jagatsākṣī cētā caitanyavigrahaḥ | jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ || 24 || vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ | siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ || 25 || laṅkēśanidhanasthāyī laṅkādāhaka īśvaraḥ | candrasūryāgninētraśca kālāgniḥ pralayāntakaḥ || 26 || kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ | sarvāśrayō:’pramēyātmā rēvatyādinivārakaḥ || 27 || lakṣmaṇaprāṇadātā ca sītājīvanahētukaḥ | rāmadhyāyī hr̥ṣīkēśō viṣṇubhaktō jaṭī balī || 28 || dēvāridarpahā hōtā dhātā kartā jagatprabhuḥ | nagaragrāmapālaśca śuddhō buddhō nirantaraḥ || 29 || nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ | hanumāṁśca durārādhyastapaḥsādhyō mahēśvaraḥ || 30 || jānakīghanaśōkōtthatāpahartā parāśaraḥ | vāṅmayaḥ sadasadrūpaḥ kāraṇaṁ prakr̥tēḥ paraḥ || 31 || bhāgyadō nirmalō nētā pucchalaṅkāvidāhakaḥ | pucchabaddhō yātudhānō yātudhānaripupriyaḥ || 32 || chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ | plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṁraktalōcanaḥ || 33 || krōdhahartā tāpahartā bhaktābhayavarapradaḥ | bhaktānukampī viśvēśaḥ puruhūtaḥ purandaraḥ || 34 || agnirvibhāvasurbhāsvān yamō nirr̥tirēva ca | varuṇō vāyugatimān vāyuḥ kubēra īśvaraḥ || 35 || raviścandraḥ kujaḥ saumyō guruḥ kāvyaḥ śanaiścaraḥ | rāhuḥ kēturmaruddātā dhātā hartā samīrajaḥ || 36 || maśakīkr̥tadēvārirdaityārirmadhusūdanaḥ | kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ || 37 || bhāgīrathīpadāmbhōjaḥ sētubandhaviśāradaḥ | svāhā svadhā haviḥ kavyaṁ havyavāhaḥ prakāśakaḥ || 38 || svaprakāśō mahāvīrō madhurō:’mitavikramaḥ | uḍḍīnōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ || 39 || jagadātmā jagadyōnirjagadantō hyanantaraḥ | vipāpmā niṣkalaṅkō:’tha mahān mahadahaṅkr̥tiḥ || 40 || khaṁ vāyuḥ pr̥thivī cāpō vahnirdik kāla ēkalaḥ | kṣētrajñaḥ kṣētrapālaśca palvalīkr̥tasāgaraḥ || 41 || hiraṇmayaḥ purāṇaśca khēcarō bhūcarō manuḥ | hiraṇyagarbhaḥ sūtrātmā rājarājō viśāṁ patiḥ || 42 || vēdāntavēdya udgīthō vēdāṅgō vēdapāragaḥ | pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ || 43 || nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ | cintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ || 44 || puṇyaślōkaḥ purārātiḥ matimān śarvarīpatiḥ | kilkilārāvasantrastabhūtaprētapiśācakaḥ || 45 || r̥ṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān | apasmāraharaḥ smartā śrutirgāthā smr̥tirmanuḥ || 46 || svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ yatīśvaraḥ | nādarūpaṁ paraṁ brahma brahma brahmapurātanaḥ || 47 || ēkō:’nēkō janaḥ śuklaḥ svayañjyōtiranākulaḥ | jyōtirjyōtiranādiśca sāttvikō rājasastamaḥ || 48 || tamōhartā nirālambō nirākārō guṇākaraḥ | guṇāśrayō guṇamayō br̥hatkāyō br̥hadyaśāḥ || br̥haddhanurbr̥hatpādō br̥hanmūrdhā br̥hatsvanaḥ | br̥hatkarṇō br̥hannāsō br̥hadbāhurbr̥hattanuḥ || 50 || br̥hadgalō br̥hatkāyō br̥hatpucchō br̥hatkaraḥ | br̥hadgatirbr̥hatsēvō br̥hallōkaphalapradaḥ || 51 || br̥hadbhaktirbr̥hadvāñchāphaladō br̥hadīśvaraḥ | br̥hallōkanutō draṣṭā vidyādātā jagadguruḥ || 52 || dēvācāryaḥ satyavādī brahmavādī kalādharaḥ | saptapātālagāmī ca malayācalasaṁśrayaḥ || 53 || uttarāśāsthitaḥ śrīśō divyauṣadhivaśaḥ khagaḥ | śākhāmr̥gaḥ kapīndrō:’tha purāṇaḥ prāṇacañcuraḥ || 54 || caturō brāhmaṇō yōgī yōgigamyaḥ parō:’varaḥ | anādinidhanō vyāsō vaikuṇṭhaḥ pr̥thivīpatiḥ || 55 || aparājitō jitārātiḥ sadānandada īśitā | gōpālō gōpatiryōddhā kaliḥ sphālaḥ parātparaḥ || 56 || manōvēgī sadāyōgī saṁsārabhayanāśanaḥ | tattvadātā:’tha tattvajñastattvaṁ tattvaprakāśakaḥ || 57 || śuddhō buddhō nityayuktō bhaktākārō jagadrathaḥ | pralayō:’mitamāyaśca māyātītō vimatsaraḥ || 58 || māyānirjitarakṣāśca māyānirmitaviṣṭapaḥ | māyāśrayaśca nirlēpō māyānirvartakaḥ sukhī || sukhī sukhapradō nāgō mahēśakr̥tasaṁstavaḥ | mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ || 60 || rasō rasajñaḥ sanmānō rūpaṁ cakṣuḥ śrutī ravaḥ | ghrāṇaṁ gandhaḥ sparśanaṁ ca sparśō hiṅkāramānagaḥ || 61 || nēti nētīti gamyaśca vaikuṇṭhabhajanapriyaḥ | giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ || 62 || bhr̥gurvasiṣṭhaścyavanō nāradastumbururharaḥ | viśvakṣētraṁ viśvabījaṁ viśvanētraṁ ca viśvapaḥ || 63 || yājakō yajamānaśca pāvakaḥ pitarastathā | śraddhā buddhiḥ kṣamā tandrā mantrō mantrayitā suraḥ || 64 || rājēndrō bhūpatī rūḍhō mālī saṁsārasārathiḥ | nityaḥ sampūrṇakāmaśca bhaktakāmadhuguttamaḥ || 65 || gaṇapaḥ kēśavō bhrātā pitā mātā:’tha mārutiḥ | sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt || 66 || kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ | mudrōpahārī rakṣōghnaḥ kṣitibhāraharō balaḥ || 67 || nakhadaṁṣṭrāyudhō viṣṇubhaktō bhaktābhayapradaḥ |
@nagalaxmikinthada3562
@nagalaxmikinthada3562 7 ай бұрын
Om laxmi narayanaya swamiye namaha om anjeneya swamiye namaha Sri rama rama ramethi rame rame manorame sahasranama tatyulyam rama nama varanane
@vivekdixit3625
@vivekdixit3625 7 ай бұрын
@komalsarangal5696
@komalsarangal5696 9 ай бұрын
Hanuman Anjana Sunu Vayuputro | Hanuman Sahasranamam Stotram #hanuman #vayuputro #seetaram
23:04
सत्य सनातन धर्म
Рет қаралды 859 М.
Happy 4th of July 😂
00:12
Pink Shirt Girl
Рет қаралды 61 МЛН
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 10 МЛН
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,8 МЛН
Anjaneya Sahasranamavali
53:33
Bangalore Sisters - Topic
Рет қаралды 33 М.
Sri Durga Sahasranamam
42:19
Mambalam Sisters - Topic
Рет қаралды 10 М.
Sri Hanuman Sahasranamam
24:59
Sameer Vijaykumar - Topic
Рет қаралды 3,2 МЛН
Vishnu Sahasranamam Ms. Subbulakshmi
31:27
Cub Vlogs
Рет қаралды 8 МЛН
Jakone, Kiliana - Асфальт (Mood Video)
2:51
GOLDEN SOUND
Рет қаралды 5 МЛН
Kobelek
4:11
6ELLUCCI - Topic
Рет қаралды 982 М.
BABYMONSTER - ‘FOREVER’ M/V
3:54
BABYMONSTER
Рет қаралды 65 МЛН