涅 槃

  Рет қаралды 88

Santagavesaka Bhikkhu覓寂比丘

Santagavesaka Bhikkhu覓寂比丘

16 күн бұрын

〈南傳佛教入門〉
涅 槃
覓寂比丘 翻譯、講述
關於「涅槃(nibbāna)」的字義,《律藏註》和《清淨道論》解釋為:
「由於出離、解開、拆解〔離繫〕不斷地編織、打結〔繫縛〕、穿織於四生、五趣、七識住和九有情居而得通稱為『糾結(vāna)〔叢林;愛欲〕』的渴愛,因此稱為『涅槃』。」
VinA: Yasmā panesa catasso yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava ca sattāvāse aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhanto nissaṭo visaṃyutto, tasmā nibbānanti vuccatīti.
比較精簡的定義為:由於出離稱為愛欲的渴愛,由於出離生死輪迴中五趣的渴愛糾纏繫縛,因此稱為「涅槃」。亦即沒有渴愛的愛欲糾纏,稱為「涅槃」。
ItvA: Vānaṃ vuccati taṇhā, nikkhantaṃ vānato, natthi vā ettha vānaṃ, imasmiṃ vā adhigate vānassa abhāvoti nibbānaṃ.
若有人能出離生死輪迴中天神、人類、地獄、餓鬼、畜生五趣的愛欲糾纏,就稱為「涅槃」。

Пікірлер
三種涅槃
5:38
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 23
三種煩惱及其對治方法
9:32
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 73
Don't eat centipede 🪱😂
00:19
Nadir Sailov
Рет қаралды 23 МЛН
The most impenetrable game in the world🐶?
00:13
LOL
Рет қаралды 16 МЛН
佛陀、菩薩、獨覺佛和聲聞弟子的差別
9:36
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 16
三世因果
4:52
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 42
Catholic Mass Today | Daily TV Mass, Monday May 27, 2024
29:05
Daily TV Mass
Рет қаралды 88 М.
Zen 240527 Taiwan Song King 03
16:52
禪語
Рет қаралды 788
三皈依 (Tisaraṇa)
19:18
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 42
為何菩薩是凡夫而不是聖者
3:28
Santagavesaka Bhikkhu覓寂比丘
Рет қаралды 19
Don't eat centipede 🪱😂
00:19
Nadir Sailov
Рет қаралды 23 МЛН