No video

Nitishtakam || Vidvat Padhdhati || Shloka Vachan || {श्लोक 12-21} || नीतीशतकं विद्वत् पद्धति

  Рет қаралды 10,047

संस्कृत संगम

संस्कृत संगम

Күн бұрын

@prachidwivedi1103
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ १५॥
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदायत् सर्वदा-
ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिषं प्राप्नोति वृद्धिं पराम् ।।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान् प्रतितान् मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६॥
अधिगतपरमार्थान् पण्डितान् पण्डितान् मावमंस्ता-
स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धितान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां
न भवति विषतन्तुर्वारणं वारणानाम् ॥ १७॥
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८॥
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २०॥
क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्या न वन्द्या यदि
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१॥
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ २२॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३॥
जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयम् ॥ २४॥
My other channel:-
/ @prachidwivedi1103
Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩

Пікірлер: 48
@manishtiwari6730
@manishtiwari6730 Жыл бұрын
वसन्ततिलका छंद अति सुन्दर है
@astrologerbrijeshpandey5515
@astrologerbrijeshpandey5515 Жыл бұрын
साधुवादम्
@user-dx5zs3lq3k
@user-dx5zs3lq3k Жыл бұрын
बहुत ही सुन्दर,,, मधुर कंठ,, माॅ सरस्वती की कृपा वनी रहे,,
@ashishtiwari3238
@ashishtiwari3238 Жыл бұрын
Bahut sundar
@pankajdwivedi2860
@pankajdwivedi2860 Жыл бұрын
बहुत ही सुन्दर कोयल जैसी आवाज|
@bharatlalbharatlal3227
@bharatlalbharatlal3227 Жыл бұрын
Kya Madhur bani hai
@PushpaPushpa-ml5nh
@PushpaPushpa-ml5nh Жыл бұрын
👌👌👌
@sangeetachauhan9736
@sangeetachauhan9736 Жыл бұрын
अति शोभनम्👌👌👌👌👌
@Sanskritshraddha8218
@Sanskritshraddha8218 Жыл бұрын
बहुत सुंदर वाचन।।
@user-ed6ro6ww8k
@user-ed6ro6ww8k Жыл бұрын
छंदों को क्रम से उसी लय में वाचन करते हुए आपको हृदय से धन्यवाद 🙏🙏🙏🙏🙏🙏🙏
@swarnlatapatel297
@swarnlatapatel297 Жыл бұрын
Nice madam
@bre599
@bre599 Жыл бұрын
अति सुंदर
@Pari_Mishra_0045
@Pari_Mishra_0045 Жыл бұрын
अत्यंत मधुर वाचन प्राची 👌🏻👌🏻👌🏻👌🏻👌🏻
@Suprabhatam597
@Suprabhatam597 Жыл бұрын
बहु बाढम् अस्ति 🙏📖💐
@yugdutttyagi3871
@yugdutttyagi3871 Жыл бұрын
अति शोभनम् प्रस्तुति 👌👏👏🙏💐
@supriyapandey1887
@supriyapandey1887 Жыл бұрын
God bless u,pyari bahan 🌹
@SharadYadav-gt6sp
@SharadYadav-gt6sp Жыл бұрын
बहुत सुन्दर प्रस्तुति 👌👌
@SunilkumarMaurya-ub8jy
@SunilkumarMaurya-ub8jy Жыл бұрын
बहुत सुंदर
@gnkfitnessclub7845
@gnkfitnessclub7845 Жыл бұрын
Bahut pyara vachan bahut subhkamna apko🙏
@shashikantpatel3322
@shashikantpatel3322 Жыл бұрын
अति उत्तम
@shridhartiwari3899
@shridhartiwari3899 Жыл бұрын
अति सुन्दर प्रस्तुति
@priyanshutripathivlog1559
@priyanshutripathivlog1559 Жыл бұрын
Bahut achha prachi ji
@user-jv5wl5zp3w
@user-jv5wl5zp3w Жыл бұрын
बहुत सुंदर हार्दिक शुभकामनाएं और बधाई हो
@shrinaraindwivedi1191
@shrinaraindwivedi1191 Жыл бұрын
बेटी बहुत सुन्दर वाचन किया। आशीर्वाद।
@SansKritSanGam
@SansKritSanGam Жыл бұрын
धन्यवाद महोदय🙏🌷
@gyanidubeyji3849
@gyanidubeyji3849 Жыл бұрын
Atama ko jhakjhor dene wali swar ko pranam, ma saraswati ki kripa aapke upar sadaiv Bani rahe...
@satyamjainsp67
@satyamjainsp67 Жыл бұрын
🙏🙏🙏
@visionary0044
@visionary0044 Жыл бұрын
अति सुन्दर दिव्य वाणी
@MukeshKumar-jo8pc
@MukeshKumar-jo8pc Жыл бұрын
बहुत ही सुन्दर पारायण मैडम जी छन्दो को सावधानी देते हुए धन्यवाद
@sumanvishwakarma4839
@sumanvishwakarma4839 Жыл бұрын
आपकी आवाज की सराहना के लिए कोई शब्द ही नहीं मिल रहा है। अति सुन्दर आवाज।
@PAWANJA-lv3ib
@PAWANJA-lv3ib Жыл бұрын
बहुत सुंदर प्रस्तुति👌👌👌👌👌
@rekhakumari1673
@rekhakumari1673 Жыл бұрын
अति सुन्दर
@SansKritSanGam
@SansKritSanGam Жыл бұрын
👍👍
@pnpnpatelnanjibhai5533
@pnpnpatelnanjibhai5533 10 ай бұрын
Well done awesome
@SansKritSanGam
@SansKritSanGam 10 ай бұрын
Thanks!
@PANKAJGAMER302
@PANKAJGAMER302 Жыл бұрын
आज दिल प्रफुल्लित हो उठा कि संस्कृत को अग्रिम ले जाने के लिए संस्कृत ने ऐसे पुत्र/पुत्री को जन्म दिया हैं नमः संस्कृताय 🙏🙏
@rekhavaishnav6348
@rekhavaishnav6348 7 ай бұрын
Thankyou 🌹🌹
@rekhavaishnav6348
@rekhavaishnav6348 7 ай бұрын
Mujhe in shlok Mai se do shlok yaad karne the wo gaker aapki madad se easily yaad ho gaye
@bajpeiramayan
@bajpeiramayan Жыл бұрын
मेरे चैनल की लिंक नीचे डाल दिया हूं🙏🙏🙏
@sajjankumarjha8799
@sajjankumarjha8799 Жыл бұрын
संस्कृत का हिन्दी अनुवाद कर के दिजिए
@Dkj404
@Dkj404 Жыл бұрын
Didi pranam, Aap kaha se hai Aap abhi kis University me hai Hame B.ed entrance ka taiyari karna hai
@praveshji4799
@praveshji4799 Жыл бұрын
क्या आप कोचिंग भी पढ़ाती हैं? बताने की कृपा करें।
@SansKritSanGam
@SansKritSanGam Жыл бұрын
जी नहीं 🙏
@krishnabhaiyavlogschannal275
@krishnabhaiyavlogschannal275 Жыл бұрын
प्राची जी आपके द्वारा संस्कृत साहित्य जगत में अति सराहनीय कार्य एवं सभी के लिए प्रेरणादायक है आप सदैव आगे बढ़े
@KULDEEPSINGH-nh4ki
@KULDEEPSINGH-nh4ki Жыл бұрын
Bahut sundar
@dharmveersingh1016
@dharmveersingh1016 Жыл бұрын
Bahut sundar
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН
The Lost World: Living Room Edition
0:46
Daniel LaBelle
Рет қаралды 27 МЛН
ВЛОГ ДИАНА В ТУРЦИИ
1:31:22
Lady Diana VLOG
Рет қаралды 1,2 МЛН
वसन्ततिलका छन्द  ( कविता )   डॉ श्रेयांश द्विवेदी
15:42
श्रेयांश द्विवेदी Shreyansh Dwivedi
Рет қаралды 13 М.
आनन्दलहरी l Adi Shankaracharya l Madhvi Madhukar Jha
15:39
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН