Prajñāpāramitā sutra(heart sutra) recite in sanskrit.

  Рет қаралды 12,342

karma

karma

3 жыл бұрын

A brief meaning of heart sutras mantra by hh the dalai lama...🙏🙏🙏

Пікірлер: 10
@atomoyoga
@atomoyoga 6 ай бұрын
This sutra changed my life ❤ I am so thankful to this ancient wisdom to unlock certain aspects of my existence that I was unaware of
@DevInvest
@DevInvest 11 ай бұрын
Tat Tvam Asi 🙏🏻🙇🏻‍♂️
@normalperson6304
@normalperson6304 2 жыл бұрын
Please, post the suttha so we can read while he recites.
@barbara__f
@barbara__f 2 жыл бұрын
oṃ namo bhagavatyai ārya prajñāpāramitāyai! ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā caryāṃ caramāṇo vyavalokayati sma: panca-skandhās tāṃś ca svābhava śūnyān paśyati sma. iha śāriputra: rūpaṃ śūnyatā śūnyataiva rūpaṃ; rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ; yad rūpaṃ sā śūnyatā; ya śūnyatā tad rūpaṃ. evam eva vedanā saṃjñā saṃskāra vijñānaṃ. iha śāriputra: sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur. yāvan na manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo. yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāpāramitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ. tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro 'nuttara-mantro samasama-mantraḥ, sarva duḥkha praśamanaḥ, satyam amithyatāt. prajñāpāramitāyām ukto mantraḥ. tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā. iti prajñāpāramitā-hṛdayam samāptam.
@ih-p7914
@ih-p7914 Жыл бұрын
@@barbara__f ❤❤❤ thanks
@simmerahluwalia
@simmerahluwalia 11 ай бұрын
Amazing video
@ugyendema2775
@ugyendema2775 Жыл бұрын
LAMA KHENNO 🙏🙏🙏🙇‍♀️
@thepahadimonk4724
@thepahadimonk4724 Жыл бұрын
amazing, could you plz post the Sanskrit lyrics of heart sutra 🙏very much in need.
@derbdep
@derbdep Жыл бұрын
(Sanskrit Transliteration and English translation, by Zuio H. Inagaki) Namah sarvajnaaya Adoration to the Omniscient! -- Aaryaavalokiteshvara-bodhisattvo gambhiiraayaam prajnaapaaramitaayaam caryaam caramaano vyavalokayati sma: panca skandhaah; taamshca svabhaava-shuunyaan pashyati sma When Holy Avalokiteshvara Bodhisattva performed the deep practice in the Perfection of Transcendent Wisdom, he contemplated that there were five aggregates but observed that they were devoid of essential nature. -- "Iha Shaariputra ruupam shuunyataa shuunyataiva ruupam, ruupaan na prithak shuunyataa, shuunyataayaa na prithag ruupam, yad ruupam saa shuunyataa, yaa shuunyataa tad ruupam "In this case, Shaariputra, form is voidness and voidness is itself form; voidness is not different from form, and form is not different from voidness; that which is form is voidness, and that which is voidness is form -- "Evem eva vedanaa-samjnaa-samskaara-vijnaanaani. " So it is for perception, conception, volition and consciousness. -- "Iha Shaariputra sarva-dharmaah shuunyataa-lakshanaa, anutpannaa, aniruddhaa, amalaa, na vimalaa, nonaa, na paripuurnaah. "In this case, Shaariputra, all things have the characteristics of voidness; they neither arise nor perish; they are neither defiled nor pure, neither deficient nor complete. -- Tasmaac Chaariputra shuunyaayaam na ruupam na vedanaa na samjnaa na samskaaraa na vijnaanaani. "Therefore, Shaariputra, within the voidness, there is no form, no perception, no conception, no volition, nor consciousness. -- "Na cakshuh shrotra ghraana jihvaa kaaya manaamsi. "Neither is there eye, ear, nose, tongue, body or mind. -- "Na ruupa shabda gandha rasa sprashtavya dharmaah "Neither is there form, sound, smell, taste, touch nor concepts. -- "Na cakshurdhaatur yaavan na mano-vijnaana-dhaatuh. "Neither is there realm of sight, etc., until we come to the non-existence of realm of consciousness. -- "Na vidyaa, naavidyaa, na vidyaa-kshayo, naavidyaa-kshayo, yaavan na jaraa-maranam na jaraamarana-kshayo, na duhkha-samudaya-nirodha-maargaa, na jnaanam, na praaptir apraaptitvena "Neither is there wisdom, nor ignorance, nor extinction of wisdom, nor extinction of ignorance, etc., until we come to the non-existence of old age and death and the non-extinction of old age and death. Neither is there suffering, cause of suffering, extinction of suffering, nor the path leading to extinction of suffering. Neither is there wisdom nor acquisition because there is no grasping. -- "Bodhisattvasya prajnaapaaramitaam aashritya viharaty acittaavaranah. Cittaavarana-naastitvaad atrasto, viparyaasaatikraanto nishtha-nirvaanah. "Depending on the bodhisattva's Perfection of Transcendent Wisdom, one dwells without any mental hindrance. Because of the absence of mental hindrance, one is fearless; freed from delusory thoughts, one will reach Nirvana. -- "Tryadhva-vyavasthitaah sarvabuddhaah prajnaapaaramitaam aashrityaanuttaraam samyaksambodhim abhisambuddhaah. "All Buddhas dwelling in the three periods realize the highest, perfect enlightenment depending on the Perfection of Transcendent Wisdom. -- "Tasmaaj jnaatavyo prajnaapaaramitaa-mahaamantro mahaavidyaa-mantro 'nuttara-mantro 'samasama-mantrah, sarvadukha-prashamanah, satyam amithyatvaat, prajnaapaaramitaayaam ukto mantrah "For this reason, know that the Great Mantra of the Perfection of Transcendent Wisdom is the Great Wisdom Mantra, the Unsurpassed Mantra, and the Unequaled Mantra. It extinguishes all suffering, and is true and real because it is not false. It is the Mantra proclaimed in the Perfection of Transcendent Wisdom. -- "Tad yathaa ' *Gate gate paaragate paarasamgate bodhi svaaha*' " "Namely, 'Gone, gone, gone to the other shore; Gone completely to the other shore. Svaha.' " -- Iti prajnaapaaramitaa-hridayam samaaptam || Thus ends the Essence of the Transcendent Wisdom Sutra || 🙏
@derbdep
@derbdep Жыл бұрын
kzfaq.info/get/bejne/a8yjorp5zp6Yemg.html this video also have the Sutra in Sanskrit on screen as they chant 🙏
The true meaning of prajna-paramita(GDD-1106)DVD
8:48
Master Sheng Yen
Рет қаралды 13 М.
¡Puaj! No comas piruleta sucia, usa un gadget 😱 #herramienta
00:30
JOON Spanish
Рет қаралды 22 МЛН
Did you find it?! 🤔✨✍️ #funnyart
00:11
Artistomg
Рет қаралды 119 МЛН
Heart Sūtra Sanskrit (longer version)
6:27
Yayasan Pema Norbu Vihara Malaysia
Рет қаралды 3,2 М.
Buddhist Heart Sutra in Sanskrit
18:48
Gaiea Sanskrit
Рет қаралды 1,8 МЛН
🎼🎶🎵 Prajna Paramitha (Bahasa  Sansekerta  dan  Bahasa  Indonesia)
8:09
Master Sasikirana - Independent Safety Residence
Рет қаралды 39 М.
Essence of Prajnaparamita
10:39
acalaacala
Рет қаралды 4,5 М.
Nagarjuna's Homage to the Supreme Reality (Vidya Rao)
6:06
menestratos
Рет қаралды 22 М.
¡Puaj! No comas piruleta sucia, usa un gadget 😱 #herramienta
00:30
JOON Spanish
Рет қаралды 22 МЛН