Prajna Paramita Hrdaya Sutram 般若波罗密多心经 (Sanskrit 梵文) by Imee Ooi 黄慧音

  Рет қаралды 328,504

Imee Ooi黄慧音

Imee Ooi黄慧音

4 жыл бұрын

#imeeooi #prajnaparamita #heartsutra #sanskrit #dharmamusic #黄慧音 #梵文心经 #佛曲
Prajna Paramita Hrdaya Sutram 般若波罗密多心经
Heart Sutra in Sanskrit 梵文心经
Online streaming and downloads:
Apple Music
/ %e8%88%ac%e8%8b%a5%e6%...
KKBOX
www.kkbox.com/tw/tc/album/.RC...
Spotify
open.spotify.com/album/4k80O7...
MyMusic
www.mymusic.net.tw/ux/w/album...
Amazon music
www.amazon.com/-/zh_TW/dp/B08...
DEEZER
www.deezer.com/en/album/18905...
friDay Music
omusic.friday.tw/albumpage.php...
Line Music
music-tw.line.me/album/3307450
Follow Imee Ooi:
www.immmusic.com
/ imeeooiimm
/ imeeooi
/ imee_ooi

Пікірлер: 109
@msm07
@msm07 11 ай бұрын
《般若波羅蜜多心經》 禮敬(namaḥ)所有智者(sarva-jñāya) 聖(ārya)觀自在(avalokite-śvaro)菩薩(bodhisattvo) 深入(gaṃbhīrāyāṃ)般若波羅蜜多(prajñā-pāramitāyāṃ) 行(caryāṃ)的時候(caramāṇo) 照見(vyavalokayati sma)五蘊(paṃca-skandhāḥ ) 那些和(tāṃś ca)自性(svabhāva) 空(śūnyān)現(paśyati sma) 啊!(iha)舍利子(śāriputra) 色(rūpaṃ)空(śūnyatā)空性是(śūnyataiva)色(rūpaṃ) 色(rūpān)不(na)異(pṛthak)空(śūnyatā) 空亦(śunyatāyā)不(na)異(pṛthag)色(rūpaṃ) 是(yad)色(rūpaṃ)就是(sā)空(śūnyatā) 是(ya)空(śūnyatā)就是(tad)色(rūpaṃ) 如是(evam)如是(eva) 受(vedanā)想(saṃjñā)行(saṃskāra)識(vijñānāni) 啊!(iha)舍利子(śāriputra) 一切諸法(sarva-dharmāḥ)空相(śūnyatā-lakṣaṇā) 不生(anut-pannā)不滅(ani-ruddhā) 不淨(a-malā)不垢(na-vimalā) 不增(a-nonā)不減(na-paripūrṇāḥ) 是故(tasmāc)舍利子(chāriputra) 空狀態中(śūnya-tayāṃ)無(na)色(rūpaṃ) 無(na)受(vedanā)無(na)想(saṃjñā) 無(na)行(saṃskārāḥ)無(na)識(vijñānam) 無(na)眼(cakṣuḥ)耳(śrotra)鼻(ghrāna)舌(jihvā) 身(kāya)意(manāṃsi) 無(na)色(rūpa)聲(śabda)香(gandha)味(rasa) 觸(spraṣṭavaya)法(dharmāh) 無(na)眼(cakṣūr)界(dhātur) 乃至(yāvan)無(na)意識(mano-vijñāna)界(dhātuḥ) 無(na)明(vidyā)無(na)明盡(vidyāk-ṣayo) 乃至(yāvan)無(na)老死(jarā-maraṇaṃ) 無(na)老死盡(jarā-maraṇak-ṣayo) 無(na)苦(duhkha)集(samudaya) 滅(nirodha)道(mārgā) 無(na)智(jñānaṃ)無(na)得(prāptiḥ) 因(tasmād)無得故(a-prāptit-vād) 菩提薩埵(bodhisattvāṇāṃ) 般若波羅蜜多(prajñā-pāramitām)依(āśritya) 住心於(viharaty)無(a)念(cittā)無罣礙(va-raṇaḥ) 心(cittā)無罣礙(va-raṇaḥ) 離有相(nāstitvād )離恐怖(atrastro) 顛倒遠離(viparyāsātikrānto) 究竟(niṣṭhā)涅槃(nirvāṇaḥ) 三世所經 (tryadhva-vyavasthitāḥ) 一切(sarva)佛(buddhāḥ) 般若波羅蜜多(prajñā-pāramitām) 依無上(āśrityā-nuttarāṃ)正等正覺(samyaksambodhim) 究竟正佛果(abhisaṃbuddhāḥ) 是故(tasmāj)應知(jñātavyaṃ) 般若波羅蜜多(prajñā-pāramitā) 大(mahā)咒(mantro) 大(mahā)明(vidyā)咒(mantro) 無上(anuttara)咒(mantro)無等等(asamasama)咒(mantraḥ) 一切(sarva)苦(duḥkha)外息除滅(praśamanaḥ) 真實 (satyam) 不虛由於(amithyatāt) 般若波羅蜜多(prajña-pāramitāyām) 說(ukto)咒(mantraḥ) 即 說 咒 曰(tadyathā) 前往 (gate)前往(gate)彼岸前往(pāragate) 彼岸全前往(pārasaṃgate)覺悟(bodhi)圓滿(svāhā) 前說(iti)般若波羅蜜多心經(prajñā-pāramitā-hṛdayam) 圓滿(samāptam)
@PegHaya-cn6kg
@PegHaya-cn6kg 3 күн бұрын
When I first heard your Compassion Sutra, my heart was very peaceful. I have always liked it. Thank you.
@wen113wen4
@wen113wen4 4 жыл бұрын
Amazing """"""最好听的版本
@user-cq6kh9ev4c
@user-cq6kh9ev4c Жыл бұрын
第一次聽就愛上這個版本的心經!感謝佛菩薩,感謝黃老師!
@chaturatenuware
@chaturatenuware Жыл бұрын
GATE GATE PARAGATE PARASAMGATHE BODHI SWAHA ❤🙏
@sareevandanas7858
@sareevandanas7858 3 жыл бұрын
This sutra keeps helping me through my nights of insomniac, as always, her voice so calm and beautiful.
@user-fu9zb3cr1p
@user-fu9zb3cr1p 8 ай бұрын
一聽梵文心經,隨即心無雜念。南無阿彌陀佛!南無大慈大悲千手千眼觀世音菩薩!
@trevorlischie1177
@trevorlischie1177 11 ай бұрын
这是最好听,最顺心的版本。边听边步行,单曲循环2小时,步行十公里路,心静。谢谢你!🙏😌
@user-nd3le3jk3o
@user-nd3le3jk3o 4 ай бұрын
ありがとうございます😊感謝合掌🙏
@maximo7060
@maximo7060 Жыл бұрын
南無大悲觀世音菩薩摩訶薩🙏 感恩慧音🙏
@user-hr1rh7qy2c
@user-hr1rh7qy2c 2 жыл бұрын
ありがとう。多謝。🪷🪷南無阿彌陀仏🙏🙏
@user-bb8qu4gr7p
@user-bb8qu4gr7p 2 жыл бұрын
黃老師的聲音振到我靈魂深處 好想哭喔!感恩這麼好聽的心經
@user-ue4gd9jq2b
@user-ue4gd9jq2b 3 жыл бұрын
感謝黃慧音老師的創作,造福許多喜愛音樂的佛弟子
@charlottek2032
@charlottek2032 2 жыл бұрын
祈愿南无观世音菩萨保佑🙏
@ugyendema2775
@ugyendema2775 Жыл бұрын
TADYATHA GATE GATE PARAGATE PARASAMGATE BODHI SVAHA! NAMO AMITUOFO! 🙏🙏🙏🙇‍♀️
@sunhwa1231
@sunhwa1231 Жыл бұрын
반야심경을 산스크리트 원어로 들을 수 있어서 감동입니다!❤ 아름다운 여성의 목소리로 들어서 좋고 바라밀다, 아뇩다라 삼먁삼보리 등 알아들어서 좋습니다!😊
@derrend4641
@derrend4641 3 жыл бұрын
南無觀世音菩薩 南無阿彌陀佛
@gunjanmoktantamang
@gunjanmoktantamang 22 күн бұрын
🙏
@user-mr8ig4uz7e
@user-mr8ig4uz7e 3 жыл бұрын
สาธุสาธุสาธุ อนุโมทนาบุญ ครับ พุทโธ ธัมโม สังโฆ อายุ วัณโณ สุขัง พลัง.
@mohammadrezwan1784
@mohammadrezwan1784 Ай бұрын
Peace 😢😢😢😢 I ws looking for..
@user-qo9xg1wq8l
@user-qo9xg1wq8l 2 жыл бұрын
這首曲子讓人發自內心生起歡喜心,感恩Imee Ooi,讚嘆Imee Ooi。
@fodizi-sq4jq
@fodizi-sq4jq 5 ай бұрын
Mdm Imee has the voice of a deva. Thank you for this piece - it has helped me memorise the Heart Sutra! Wishing you every blessing in the Buddha, Dhamma and Sangha! Anumodana!
@LuckyvillageLife
@LuckyvillageLife 2 жыл бұрын
Prajnaparamita mantram.... Namo Amituofo.... Sadhuu🙏🙏
@amtbgrace1343
@amtbgrace1343 4 жыл бұрын
聽過最好聽的版本❤️
@rongluncai2027
@rongluncai2027 2 жыл бұрын
听了20多年了。还在听。
@user-zl9mg5cr6l
@user-zl9mg5cr6l Ай бұрын
哭了 ❤
@user-fp5ne1xt7j
@user-fp5ne1xt7j 8 ай бұрын
觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。 舍利子!色不異空,空不異色;色即是空,空即是色,受想行識亦復如是。 舍利子!是諸法空相,不生不滅,不垢不淨,不增不減。 是故,空中無色,無受想行識;無眼耳鼻舌身意;無色聲香味觸法; 無眼界,乃至無意識界;無無明,亦無無明盡,乃至無老死,亦無老死盡; 無苦集滅道;無智亦無得。以無所得故,菩提薩埵。 依般若波羅蜜多故,心無罣礙
@hrchang6339
@hrchang6339 3 жыл бұрын
南无阿弥陀佛🙏
@user-iz6jo4vl5r
@user-iz6jo4vl5r Жыл бұрын
素晴らしい✨
@wusheng
@wusheng 2 жыл бұрын
佛告善现:“一切如来、应、正等觉乘如是乘,行如是道,来至无上正等菩提,得菩提已,于一切时供养恭敬、尊重赞叹、摄受、护持是乘是道无时暂废。此乘此道,当知即是甚深般若波罗蜜多。……”--乾隆大藏经第1部《大般若波罗蜜多经》第561卷 过去诸佛及诸弟子,一切皆学如是般若波罗蜜多,已证无上正等菩提,入无余依般涅槃界;未来诸佛及诸弟子,一切皆学如是般若波罗蜜多,当证无上正等菩提,入无余依般涅槃界;现在十方无量诸佛及诸弟子,一切皆学如是般若波罗蜜多,现证无上正等菩提,入无余依般涅槃界。何以故?憍尸迦,由此般若波罗蜜多普摄一切菩提分法,若声闻法、若独觉法、若菩萨法、若如来法皆具摄故。--乾隆大藏经第1部《大般若波罗蜜多经》第105卷 善现,诸菩萨摩诃萨应行如是诸道般若波罗蜜多。何以故?善现,一切声闻所应学道,一切独觉所应学道,一切菩萨摩诃萨所应学道,如是一切菩提分法,皆为般若波罗蜜多所摄受故。--乾隆大藏经第1部《大般若波罗蜜多经》第369卷 尔时,具寿善现白佛言:“世尊,诸菩萨摩诃萨为但安住如是般若波罗蜜多,能作如是方便善巧,为亦住余法耶?”佛告善现:“岂有余法不入般若波罗蜜多?云何复疑为住余法?”--乾隆大藏经第1部《大般若波罗蜜多经》第394卷 诸有净信,欲不舍佛、欲不舍法、欲不舍僧,亦欲不舍过去、未来、现在诸佛所证无上正等菩提,定不应舍如是般若波罗蜜多甚深经典。--乾隆大藏经第1部《大般若波罗蜜多经》第347卷 佛告善现:“诸菩萨摩诃萨应从初发心乃至安坐妙菩提座,行深般若波罗蜜多,引深般若波罗蜜多,修深般若波罗蜜多。”--乾隆大藏经第1部《大般若波罗蜜多经》第461卷 佛告文殊师利:“如是修般若波罗蜜时,当云何住般若波罗蜜?”文殊师利言:“以不住法,为住般若波罗蜜。”佛复问文殊师利言:“云何不住法名住般若波罗蜜?”文殊师利言:“以无住相,即住般若波罗蜜。”佛复告文殊师利:“如是住般若波罗蜜时,是诸善根云何增长?云何损减?”文殊师利言:“若能如是住般若波罗蜜,于诸善根无增无减,于一切法亦无增无减,是般若波罗蜜性相亦无增无减。世尊,如是修般若波罗蜜,则不舍凡夫法,亦不取贤圣法。何以故?般若波罗蜜不见有法可取可舍。如是修般若波罗蜜,亦不见涅槃可乐、生死可厌。何以故?不见生死,况复厌离?不见涅槃,何况乐著?如是修般若波罗蜜,不见垢恼可舍,亦不见功德可取,于一切法心无增减。何以故?不见法界有增减故。世尊,若能如是,是名修般若波罗蜜。世尊,不见诸法有生有灭,是修般若波罗蜜。世尊,不见诸法有增有减,是修般若波罗蜜。世尊,心无希取,不见法相有可求者,是修般若波罗蜜。世尊,不见好丑,不生高下,不作取舍。何以故?法无好丑离诸相故,法无高下等法性故,法无取舍住实际故,是修般若波罗蜜。”--乾隆大藏经第18部《文殊师利所说摩诃般若波罗蜜经》 尔时,具寿善现便白佛言:“世尊,新学大乘诸菩萨摩诃萨云何应住甚深般若波罗蜜多?云何应学甚深般若波罗蜜多?”佛告善现:“新学大乘诸菩萨摩诃萨欲住、欲学甚深般若波罗蜜多,先应亲近、承事、供养真净善友。若能宣说甚深般若波罗蜜多,教授教诫诸菩萨者,当知是为真净善友。谓能宣说甚深般若波罗蜜多,教授教诫新学大乘诸菩萨言:‘来!善男子,汝应勤修布施、净戒、安忍、精进、静虑、般若波罗蜜多。汝勤修时,应无所得而为方便,与诸有情平等共有回向无上正等菩提。汝回向时,勿以色故而取无上正等菩提,勿以受、想、行、识故而取无上正等菩提。何以故?善男子,若无所取便能证得一切智智。汝善男子,于声闻地及独觉地勿生贪著。’如是,善现,真净善友教授教诫新学大乘诸菩萨摩诃萨,令其渐入甚深般若波罗蜜多。”--乾隆大藏经第1部《大般若波罗蜜多经》第548卷 具寿善现复白佛言:“云何大乘善男子等,由能摄受甚深般若波罗蜜多方便善巧,广说乃至一切相智,不堕声闻及独觉地,速证无上正等菩提?”佛告善现:“有住大乘善男子等,从初发心离我、我所执修行布施乃至般若波罗蜜多,此住大乘善男子等,修布施时不作是念:‘我能行施,我施此物,彼受我施。’修净戒时不作是念:‘我能持戒,我持此戒,我具是戒。’修安忍时不作是念:‘我能修忍,我于彼忍,我具是忍。’修精进时不作是念:‘我能精进,我为此精进,我具是精进。’修静虑时不作是念:‘我能修定,我为此修定,我具是定。’修般若时不作是念:‘我能修慧,我为此修慧,我具是慧。’复次,善现,此住大乘善男子等,修布施时不执有此布施,不执由是布施,不执布施为我所;修净戒时不执有此净戒,不执由是净戒,不执净戒为我所;修安忍时不执有此安忍,不执由是安忍,不执安忍为我所;修精进时不执有此精进,不执由是精进,不执精进为我所;修静虑时不执有此静虑,不执由是静虑,不执静虑为我所;修般若时不执有此般若,不执由是般若,不执般若为我所。此住大乘善男子等,我、我所执不随逐故,所修布施乃至般若波罗蜜多,损减生死速能解脱生等众苦。所以者何?以布施等六波罗蜜多中无此分别可起是执。何以故?远离此、彼岸是布施等六波罗蜜多相故。善现当知,此住大乘善男子等,善知此岸、彼岸相故,便能摄受布施等六波罗蜜多,广说乃至一切相智。由是因缘,此住大乘善男子等,不堕声闻及独觉地,速证无上正等菩提。”--乾隆大藏经第1部《大般若波罗蜜多经》第511卷 ……以无所得故,菩提萨埵依般若波罗蜜多故,心无挂碍;无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛依般若波罗蜜多故,得阿耨多罗三藐三菩提。--乾隆大藏经第17部《般若波罗蜜多心经》
@a1987654321
@a1987654321 10 ай бұрын
🙏🏻🙇🏻
@ronaldtan1434
@ronaldtan1434 Ай бұрын
Namo Amituofo
@sssrsim582
@sssrsim582 5 ай бұрын
每次听都很法喜,超然,自在 阿弥陀佛,阿弥陀佛,阿弥陀佛
@cuiyuliu8830
@cuiyuliu8830 2 жыл бұрын
天籁之音
@user-mf6vz6zo8x
@user-mf6vz6zo8x 10 ай бұрын
小さな頃から聞いてます! 大好きです!
@user-iu6zx2sv3y
@user-iu6zx2sv3y 3 жыл бұрын
南無觀自在菩薩!南無觀自在菩薩!南無觀自在菩薩!
@michaelreynolds6498
@michaelreynolds6498 Жыл бұрын
Absolutely beautiful ❤️❤️
@phonetintkyaw-er1go
@phonetintkyaw-er1go 9 ай бұрын
The most beautiful mantra I have ever listened to. I feel that I am in heaven with Indra while listening to this mantra.
@daivuive
@daivuive 3 жыл бұрын
Một bài hát Nhẹ nhàng , thanh tịnh 🎶🎶🎶
@SHIRLEY-nf5wv
@SHIRLEY-nf5wv 4 жыл бұрын
慧音姐姐的音樂 会治療人心
@wen113wen4
@wen113wen4 4 жыл бұрын
同感
@Kevinlamweijian
@Kevinlamweijian 3 жыл бұрын
😇😇
@SHIRLEY-nf5wv
@SHIRLEY-nf5wv 4 жыл бұрын
我与我的閨蜜姐姐都非常喜歡聽
@mickshi5851
@mickshi5851 4 жыл бұрын
最好听的一个版本
@monicaluo8983
@monicaluo8983 3 ай бұрын
我知道黄老师唱得真的真的好听
@TranquilGrace
@TranquilGrace 3 жыл бұрын
This is the best, thank you very much.
@jennifersun3624
@jennifersun3624 Жыл бұрын
阿彌陀佛
@user-bw4ux9rq8r
@user-bw4ux9rq8r 3 жыл бұрын
💐🌹💮🙏南無阿彌陀佛🙏💮🌹💐 🌷💐💮🙏摩訶般若波羅蜜🙏💮💐🌷 在此分享《般若波羅蜜多心經》中文文章閱讀: 「觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色,色即是空,空即是色,受想行識亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減。是故空中,無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界乃至無意識界,無無明亦無無明盡,乃至無老死,亦無老死盡,無苦集滅道,無智亦無得。以無所得故,菩提薩埵依般若波羅蜜多故,心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:揭諦揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。」 《般若波羅蜜多心經》梵文閱讀(供參考): (梵文天城體文字閱讀): 「आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम् 」 (梵文注音閱讀): 「atha prajñāpāramitāhṛdayasūtram ¦ namaḥ sarvajñāya ¦ āryavalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma ¦ paṃcaskandhāḥ ¦ tāṃś ca svabhāvaśūnyān paśyati sma ¦ iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ ¦ evam eva vedanāsaṃjñāsaṃskāravijñānāni ¦ iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ ¦ tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni ¦ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī ¦ na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ ¦ na cakṣurdhātur yāvan na manovijñānadhātuḥ ¦ na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ¦ tasmād aprāptitvād bodhisattvāṇāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ¦ cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ ¦ tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisaṃbuddhāḥ ¦ tasmāj jñātavyaṃ prajñāpāramitā mahāmantro mahavidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ ¦ satyam amithyatvāt ¦ prajñapāramitāyām ukto mantraḥ ¦ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ¦ iti prajñāpāramitāhṛdayaṃ samāptam 」 《般若波羅蜜多心經》注音閱讀: m.liaotuo.com/fojing/xinjing/zhuyin.html 《般若波羅蜜多心經》文章系列: bookgb.bfnn.org/article_12.htm (般若文海) m.guang5.com/fojing/xinjing/ (無量光明佛教網) [宏海法師講解《般若波羅蜜多心經》]文章閱讀: fodizi.net/qt/qita/20880.html 《般若波羅蜜多心經》視頻系列: m.fodizi.com/2837.htm 般若經典閱讀目錄: www.qldzj.com/s/ml01.htm www.baus-ebs.org/sutra/fan-read/008/index.html 般若文章系列: fodizi.net/f146.htm 般若視頻系列: www.fodizi.com/fofa/a123.htm 佛經咒語文章系列: fodizi.net/f24.htm 願以此功德,莊嚴佛淨土, 上報四重恩,下濟三塗苦。 若有見聞者,悉發菩提心, 盡此一報身,同生極樂國🙏
@tsuqiaohua
@tsuqiaohua Жыл бұрын
Beautiful
@user-wn5mw9kb9n
@user-wn5mw9kb9n 2 жыл бұрын
謝謝分享,福慧雙修🙏🏻
@yshsu6838
@yshsu6838 2 жыл бұрын
無限的感動
@VuHungvinaphonuitinhyeu
@VuHungvinaphonuitinhyeu 9 ай бұрын
Thank you very much for this song
@user-bd8ed8kg4p
@user-bd8ed8kg4p 3 жыл бұрын
잘 듣고 있어요. 고맙습니다. 🙏
@sammaditthika
@sammaditthika 2 жыл бұрын
sadu sadu sadu...
@apurvaj3319
@apurvaj3319 3 жыл бұрын
Imee Ooi.... I am working on story of Angulimala... This is perfect music that reminds me of Angulimala meeting Guru Shakyamuni Buddha
@eddycools9569
@eddycools9569 8 ай бұрын
🙏🙏🙏
@poovarinaum7780
@poovarinaum7780 3 ай бұрын
Best version I get this album @ iTunes This version album only And I love diamond sutra too
@thiliniperera1643
@thiliniperera1643 3 жыл бұрын
💎💎💎 Triple gems blessing!🙏
@YKP8686
@YKP8686 8 ай бұрын
這個跟普通版的放慢了然後也比較柔,很好聽!感謝分享!
@user-pb8ks6en2r
@user-pb8ks6en2r Жыл бұрын
每次聽都獲得平靜🙏
@IMMPACARTS-imeeooi
@IMMPACARTS-imeeooi Жыл бұрын
随喜你的平静
@prashantgurung6269
@prashantgurung6269 4 жыл бұрын
peace...😊
@oracleowen
@oracleowen 6 ай бұрын
Om
@Tammiehua
@Tammiehua Жыл бұрын
🙏🏻🙏🏻🙏🏻
@cedric2827
@cedric2827 2 жыл бұрын
THANK YOU 🙏🏻🧡🌹
@Amlamekvids
@Amlamekvids Ай бұрын
Imagine you are freaking out and you fewl aome presences that isnt bad but you still dont want it following you. And you hit thw heart sutra... and the ads roll up. All ready 😅
@MarioJorgeAmorim
@MarioJorgeAmorim 10 ай бұрын
Gratitude! It's just wonderful!
@ewingchua8600
@ewingchua8600 Жыл бұрын
南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛 谨此随喜功德 回向于且替代 弟子蔡友泙(与曾,龙,张,黄)全家大小以及 先父蔡金鱼 与前述姓氏历代宗亲,普皆回向 宿世冤亲债主 诸辈早日超生解脱 冤结尽解;再回向 世间我等众生 断恶修善 共增福慧,一切法界众生 离苦得乐 皈依三宝,三途罪苦众生 灾障消除 早升善道;顶礼 南无大慈大悲观世音菩萨摩诃萨 南无大愿地藏王菩萨摩诃萨 救苦救难 普度众生 共成佛道 往生极乐 弟子忏悔且发愿 日后博多行善布施 福慧双修 广修善缘 积增福德,祈愿 弟子以及诸有缘人全家大小子孙后代 平安吉祥 健康快乐 富贵幸福 南无阿弥陀佛 南无阿弥陀佛 南无阿弥陀佛
@chenian5823
@chenian5823 2 жыл бұрын
和我最相應的法音
@Beegeezy144
@Beegeezy144 3 жыл бұрын
Thank you. 🏵️💜🏵️
@mauriciobernardinetti8381
@mauriciobernardinetti8381 9 ай бұрын
Muito bom viajando na harmonia dessa música 😊
@jadenwong8906
@jadenwong8906 Жыл бұрын
Arya-avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano Vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma Iha sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata Sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; Evam eva vedana-samjna-samskara-vijnanam. Iha sariputra sarva-dharmah sunyata-laksala, anutpanna aniruddha, amala Avimala, anuna aparipurnah. Tasmac Sariputra sunyatayam na rupam na vedana na samjna na samskarah Na vijnanam. na caksuh-srotra-ghrana-jihva-kaya-manamsi. na Rupa-sabda-gandha-rasa-sprastavya-dharmah. na caksur-dhatur yavan na Manovijnana-dhatuh. na-avidya na-avidya-ksayo yavan na jaramaranam na Jara-marana-ksayo. na duhkha-samudaya-nirodha-marga. na jnanam, na Praptir na-apraptih. Tasmac Sariputra apraptitvad bodhisattvasya prajnaparamitam asritya Vibaraty acittavaranah. cittavarana-nastitvad atrasto Viparyasa-ati-kranto nistha-nirvana-praptah. Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam asritya-anut-taram Samyaksambodhim abhisambuddhah. Tasmaj jnatavyam: prajnaparamita maha-mantro mahavidya-mantro 'Nuttara-mantro samasama-mantrah, sarva-duhkha-prasamanah, satyam Amithyatvat. prajnaparamitayam ukto mantrah. tadyatha: Gate gate paragate parasamgate bodhi svaha!
@user-rn8ey5zc6e
@user-rn8ey5zc6e 2 жыл бұрын
神秘的な世界にいるような気がします
@davidfebrian108
@davidfebrian108 2 жыл бұрын
Tadyathā Oṃ Gate Gate Pāragate Pārasaṃgate Bodhi Svāhā 🙏 ༄༅།། ཏ་དྱ་ཐཱ། ཨོཾ་ག་ཏེ་ག་ཏེ་པཱ་ར་ག་ཏེ་པཱ་ར་སཾ་ག་ཏེ་བོ་དྷི་སྭཱ་ཧཱ།།
@alviszeng
@alviszeng 3 жыл бұрын
非常棒。期望能在每句下方加上汉译经文。🙏
@anitagettao
@anitagettao Жыл бұрын
Namaste....! 💗💗💗
@YashSharma-zp8yu
@YashSharma-zp8yu Жыл бұрын
Are you from India?
@anitagettao
@anitagettao Жыл бұрын
@@YashSharma-zp8yu I am from Indonesia and love India 😁💗😁
@hathanh550
@hathanh550 2 жыл бұрын
Good
@jiong-tyx
@jiong-tyx 2 жыл бұрын
10年前, 我上小学的时候, 亲戚家的电脑里就有这个歌, 但版本有区别, 音高不一样, 可能是差了一个半音
@edwardleonard5350
@edwardleonard5350 3 ай бұрын
[Intro] Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā Gate, gate Pāragate Pārasaṃgate Bodhi svāhā [Verse 1] Ārya-avalokiteśvara Bodhisattva Gambhīrāṃ prajñāpāramitā Caryāṃ caramāṇo Vyavalokayati sma: Panca-skandhās tāṃś ca Svābhava śūnyān paśyati sma Iha, Śāriputra: Rūpaṃ śūnyatā śūnyataiva rūpaṃ Rūpān na pṛthak śūnyatā Śunyatāyā na pṛthag rūpaṃ Yad rūpaṃ sā śūnyatā Ya śūnyatā tad rūpaṃ Evam eva vedanā Saṃjñā saṃskāra vijñānaṃ Iha Śāriputra: Sarva-dharmāḥ śūnyatā-lakṣaṇā Anutpannā, aniruddhā Amalā avimalā, anūnā aparipūrṇāḥ Tasmāc chāriputra śūnyatayāṃ Na rūpaṃ na vedanā Na saṃjñā na saṃskārāḥ Na vijñānam Na cakṣuḥ-śrotra-ghrāna-jihvā Kāya-manāṃsi Na rūpa-śabda Gandha-rasa-spraṣṭavaya-dharmāh Na cakṣūr-dhātur Yāvan na Manovijñāna-dhātuḥ Na-avidyā na-avidyā-kṣayo Yāvan na jarā-maraṇam Na jarā-maraṇa-kṣayo Na duhkha-samudaya-nirodha-margā Na jñānam, na prāptir na-aprāptiḥ Tasmāc chāriputra aprāptitvād bodhisattvasya Prajñāpāramitām āśritya viharatya cittāvaraṇaḥ Cittāvaraṇa Nāstitvād atrastro Viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ Tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ Tasmāj jñātavyam: prajñāpāramitā mahā-mantra Mahā-vidyā mantra 'Nuttara-mantra Samasama-mantraḥ Sarva duḥkha praśamanaḥ Satyam amithyatāt Prajñāpāramitāyām ukto mantraḥ Tadyathā [Outro] Gate, gate Pāragate Pārasaṃgate Bodhi svāhā
@hirotan339
@hirotan339 8 ай бұрын
I am always happy to listen. Thank you. This song reminds us that we are God and soul beings. I love this song. One thing I would like to know is what is the name of the flute that is played in this song? I would be grateful if you could reply. Thank you very much.
@user-ug3oo1db5w
@user-ug3oo1db5w 3 жыл бұрын
故說般若波羅蜜多咒 即說咒曰:揭諦 揭諦 波羅揭諦 波羅僧揭諦 菩提 薩婆訶(go siet Buat(Bra)-Lia(Nia).-Bo(Ba)-Lo(La)-Vit(Mit)-Do(Da).-Ziuu. ziek siet Ziuu uat:giet(gat)-dei giet(gat)-dei. Bo(Ba)-Lo(La) giet(gat)-dei. Bo(Ba)-Lo(La).-Sieng(Sam) giet(gat)-dei. Bo-Dei(Di) sat-bo(ba)(sva).-ho(ha))
@t.yiachan869
@t.yiachan869 2 жыл бұрын
Can someone please help explain this to me? Every time when I listen to this mantra when it gets to the part " Nistha nirvanam" from 3:00 to 3:10 and beyond it always tears me up and me me cry with chills all over my body and whatever pain I have prior to that are melting away? I tried to listen to this everyday and it makes me cry every time. Why's that?
@IMMPACARTS-imeeooi
@IMMPACARTS-imeeooi 2 жыл бұрын
This is the part that says after you freed yourself from worldly attachments and desires, no more fears of facing any circumstances, and away from all delusions, you may attain awakening or enlightened self.
@IMMPACARTS-imeeooi
@IMMPACARTS-imeeooi 2 жыл бұрын
Your tears may be of repentance or joy, whichever way, it's a right and good direction, it's only logical when we recognize our problems and weaknesses that we can eventually feel relieved and head towards a brighter future.
@t.yiachan869
@t.yiachan869 2 жыл бұрын
@@IMMPACARTS-imeeooi Thank you so much for enlightened me. My religion is spiritual shamanism, my father is a shaman himself and it passes to the oldest or youngest son from one generation to the next. The spirits has come to me since my teens but I was not aware and did not train until recently, on and off and was not very dedicated due to the pursuit of financial freedom and unnecessary materialistic stuff. Our shaman ritual does enable us to communicate with the other side too. I don't know how the spirits of the past or present Buddhist or Buddhism are interconnected with our way of shamanism. But I know in my heart I need to meditate more and be calm but I have too much distractions and are not focus and I think all my chakra are also out of places too. Thank you very much.
@bobibobibobibo
@bobibobibobibo Жыл бұрын
我和你一样,每次听到眼泪就不受控制流出来,身上瞬间长满鸡皮疙瘩。
@bobibobibobibo
@bobibobibobibo Жыл бұрын
我也不知道为什么会发生这样的事情,就算每天听,也会这样。也许是因为我的手臂刺满了泰语心经的纹身。
@user-rr3xq4lh3h
@user-rr3xq4lh3h 3 жыл бұрын
무슨 말인지, 무슨 뜻인지도 모르겠는데 노래 진짜 좋다...
@Leeteamanager
@Leeteamanager 3 жыл бұрын
반야심경을 베트남어로 한거에요😀
@user-rr3xq4lh3h
@user-rr3xq4lh3h 3 жыл бұрын
@@Leeteamanager 베트남어가 아니라, 산스크리트어로 한거구요. 이 노래 부르신 Imee Ooi(黃慧音)님은 중국계 말레이시아인으로 불교전통의 경전, 만트라, 다라니 등을 가사로 작곡과 편곡을 하는 작곡가겸 편곡자, 가수이자 뮤직 프로듀서고... 산스크리트어, 팔리어, 티베트어, 북경어, 광둥어, 영어 등의 7개국어로 노래를 하며, 지금까지 50장 이상의 음반을 발표했습니다. 베트남어 아니예요.
@Leeteamanager
@Leeteamanager 3 жыл бұрын
@@user-rr3xq4lh3h 좋은정보 감사합니다😀성불하세요☺
@Leeteamanager
@Leeteamanager 3 жыл бұрын
지난번에 잘 알려주셔서 감사합니다😀 이 노래도 산스크리트어 인가요?? cô gái hát thần chú quan âm thập nhất diện remix cực hay kzfaq.info/get/bejne/Y7iih5OAm5nadqs.html
@user-rr3xq4lh3h
@user-rr3xq4lh3h 3 жыл бұрын
@@Leeteamanager 영상에 나온 언어는 모르겠습니다만, 이 영상 제목에 써져있는 언어 및 댓글들은 베트남어가 맞습니다.
@euching
@euching Жыл бұрын
恭祝大慈大悲觀世音菩薩聖誕 南無大慈大悲觀世音菩薩摩訶薩 祈願世界和平 家人平安健康 歷代冤親債主皆得解脫入極樂世界 歷代祖先親眷 皆得解脫入極樂世界 歷代所遇寵物小動物 皆得解脫入極樂世界 歷代所食動物植物 皆得拯救入極樂世界 歷代所養綠植花卉 皆得拯救入極樂世界 歷代戰爭所往生生靈 皆得解脫拯救入極樂世界 歷代枉死無辜生靈 皆得解脫拯救入極樂世界 頂禮
@natu8313
@natu8313 2 жыл бұрын
カウントダウンTVと連動してる。 マクロスかと思いました。 トイレ行ってこよう。
@user-it1gi2yr2g
@user-it1gi2yr2g Ай бұрын
अहं प्रतिदिनं एतत् मन्त्रं जपयामि
@peterclark9129
@peterclark9129 2 жыл бұрын
南無觀世音菩薩 南無阿彌陀佛
@cloudy8868
@cloudy8868 Жыл бұрын
🙏🙏🙏
@Ronnie.108
@Ronnie.108 Жыл бұрын
🙏
@tsuqiaohua
@tsuqiaohua Жыл бұрын
Beautiful
@muutarousano
@muutarousano 2 жыл бұрын
🙏
Om Mani Padme Hum 六字大明咒 (Cosmic 宇宙篇) by Imee Ooi 黄慧音
8:26
Китайка и Пчелка 4 серия😂😆
00:19
KITAYKA
Рет қаралды 2,5 МЛН
когда достали одноклассники!
00:49
БРУНО
Рет қаралды 4,1 МЛН
Make me the happiest man on earth... 🎁🥹
00:34
A4
Рет қаралды 8 МЛН
$10,000 Every Day You Survive In The Wilderness
26:44
MrBeast
Рет қаралды 102 МЛН
般若波罗密多心经 Heart Sutra (Mandarin) by Imee Ooi 黄慧音
12:01
Imee Ooi黄慧音
Рет қаралды 347 М.
般若波罗蜜多心经 梵文版般禅梵唱妙音组
27:14
地球聯盟
Рет қаралды 38 М.
Sadraddin - Если любишь | Official Visualizer
2:14
SADRADDIN
Рет қаралды 226 М.
BABYMONSTER - 'LIKE THAT' EXCLUSIVE PERFORMANCE VIDEO
2:58
BABYMONSTER
Рет қаралды 31 МЛН
Селфхарм
3:09
Monetochka - Topic
Рет қаралды 2,2 МЛН
Artur - Erekshesyn (mood video)
2:16
Artur Davletyarov
Рет қаралды 325 М.